निर्वचनम् _nirvacanam

निर्वचनम् _nirvacanam
निर्वचनम् 1 Utterance, pronunciation.
-2 A prover- bial expression, proverb; न निर्मन्युः क्षत्रियो$स्ति लोके निर्वचनं स्मृतम् Mb.3.27.37.
-3 Etymological interpretation, etymology. नामनिर्वचनं तस्य श्लोकमेनं सुरा जगुः Mb.9.2.37.
-4 A vocabulary, an index.
-5 Praise (प्रशंसा); प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ Mb.1.19.23.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”