- निर्वचनम् _nirvacanam
- निर्वचनम् 1 Utterance, pronunciation.-2 A prover- bial expression, proverb; न निर्मन्युः क्षत्रियो$स्ति लोके निर्वचनं स्मृतम् Mb.3.27.37.-3 Etymological interpretation, etymology. नामनिर्वचनं तस्य श्लोकमेनं सुरा जगुः Mb.9.2.37.-4 A vocabulary, an index.-5 Praise (प्रशंसा); प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ Mb.1.19.23.
Sanskrit-English dictionary. 2013.